# SB 8.13.29 > स्वधामाख्यो हरेरंशः साधयिष्यति तन्मनोः > अन्तरं सत्यसहसः सुनृतायाः सुतो विभुः ॥२९॥ ## Text > svadhāmākhyo harer aṁśaḥ > sādhayiṣyati tan-manoḥ > antaraṁ satyasahasaḥ > sunṛtāyāḥ suto vibhuḥ ## Synonyms *svadhāmā-ākhyaḥ*—Svadhāmā; *hareḥ aṁśaḥ*—a partial incarnation of the Supreme Personality of Godhead; *sādhayiṣyati*—will rule; *tat-manoḥ*—of that Manu; *antaram*—the *manvantara*; *satyasahasaḥ*—of Satyasahā; *sunṛtāyāḥ*—of Sunṛtā; *sutaḥ*—the son; *vibhuḥ*—most powerful. ## Translation **From the mother named Sunṛtā and the father named Satyasahā will come Svadhāmā, a partial incarnation of the Supreme Personality of Godhead. He will rule that manvantara.**