# SB 8.13.29 ## Text > svadhāmākhyo harer aṁśaḥ > sādhayiṣyati tan-manoḥ > antaraṁ satyasahasaḥ > sunṛtāyāḥ suto vibhuḥ ## Synonyms *svadhāmā*-*ākhyaḥ*—Svadhāmā; *hareḥ* *aṁśaḥ*—a partial incarnation of the Supreme Personality of Godhead; *sādhayiṣyati*—will rule; *tat*-*manoḥ*—of that Manu; *antaram*—the *manvantara*; *satyasahasaḥ*—of Satyasahā; *sunṛtāyāḥ*—of Sunṛtā; *sutaḥ*—the son; *vibhuḥ*—most powerful. ## Translation **From the mother named Sunṛtā and the father named Satyasahā will come Svadhāmā, a partial incarnation of the Supreme Personality of Godhead. He will rule that manvantara.**