# SB 8.13.29
## Text
> svadhāmākhyo harer aṁśaḥ
> sādhayiṣyati tan-manoḥ
> antaraṁ satyasahasaḥ
> sunṛtāyāḥ suto vibhuḥ
## Synonyms
*svadhāmā*-*ākhyaḥ*—Svadhāmā; *hareḥ* *aṁśaḥ*—a partial incarnation of the Supreme Personality of Godhead; *sādhayiṣyati*—will rule; *tat*-*manoḥ*—of that Manu; *antaram*—the *manvantara*; *satyasahasaḥ*—of Satyasahā; *sunṛtāyāḥ*—of Sunṛtā; *sutaḥ*—the son; *vibhuḥ*—most powerful.
## Translation
**From the mother named Sunṛtā and the father named Satyasahā will come Svadhāmā, a partial incarnation of the Supreme Personality of Godhead. He will rule that manvantara.**