# SB 8.13.27 > भविता रुद्रसावर्णी राजन्द्वादशमो मनुः > देववानुपदेवश्च देवश्रेष्ठादयः सुताः ॥२७॥ ## Text > bhavitā rudra-sāvarṇī > rājan dvādaśamo manuḥ > devavān upadevaś ca > devaśreṣṭhādayaḥ sutāḥ ## Synonyms *bhavitā*—will appear; *rudra-sāvarṇiḥ*—Rudra-sāvarṇi; *rājan*—O King; *dvādaśamaḥ*—the twelfth; *manuḥ*—Manu; *devavān*—Devavān; *upadevaḥ*—Upadeva; *ca*—and; *devaśreṣṭha*—Devaśreṣṭha; *ādayaḥ*—such persons; *sutāḥ*—sons of the Manu. ## Translation **O King, the twelfth Manu will be named Rudra-sāvarṇi. Devavān, Upadeva and Devaśreṣṭha will be among his sons.**