# SB 8.13.27
> भविता रुद्रसावर्णी राजन्द्वादशमो मनुः
> देववानुपदेवश्च देवश्रेष्ठादयः सुताः ॥२७॥
## Text
> bhavitā rudra-sāvarṇī
> rājan dvādaśamo manuḥ
> devavān upadevaś ca
> devaśreṣṭhādayaḥ sutāḥ
## Synonyms
*bhavitā*—will appear; *rudra-sāvarṇiḥ*—Rudra-sāvarṇi; *rājan*—O King; *dvādaśamaḥ*—the twelfth; *manuḥ*—Manu; *devavān*—Devavān; *upadevaḥ*—Upadeva; *ca*—and; *devaśreṣṭha*—Devaśreṣṭha; *ādayaḥ*—such persons; *sutāḥ*—sons of the Manu.
## Translation
**O King, the twelfth Manu will be named Rudra-sāvarṇi. Devavān, Upadeva and Devaśreṣṭha will be among his sons.**