# SB 8.13.25 > विहङ्गमाः कामगमा निर्वाणरुचयः सुराः > इन्द्रश्च वैधृतस्तेषामृषयश्चारुणादयः ॥२५॥ ## Text > vihaṅgamāḥ kāmagamā > nirvāṇarucayaḥ surāḥ > indraś ca vaidhṛtas teṣām > ṛṣayaś cāruṇādayaḥ ## Synonyms *vihaṅgamāḥ*—the Vihaṅgamas; *kāmagamāḥ*—the Kāmagamas; *nirvāṇarucayaḥ*—the Nirvāṇarucis; *surāḥ*—the demigods; *indraḥ*—the king of heaven, Indra; *ca*—also; *vaidhṛtaḥ*—Vaidhṛta; *teṣām*—of them; *ṛṣayaḥ*—the seven sages; *ca*—also; *aruṇa-ādayaḥ*—headed by Aruṇa. ## Translation **The Vihaṅgamas, Kāmagamas, Nirvāṇarucis and others will be the demigods. The king of the demigods, Indra, will be Vaidhṛta, and the seven sages will be headed by Aruṇa.**