# SB 8.13.25
> विहङ्गमाः कामगमा निर्वाणरुचयः सुराः
> इन्द्रश्च वैधृतस्तेषामृषयश्चारुणादयः ॥२५॥
## Text
> vihaṅgamāḥ kāmagamā
> nirvāṇarucayaḥ surāḥ
> indraś ca vaidhṛtas teṣām
> ṛṣayaś cāruṇādayaḥ
## Synonyms
*vihaṅgamāḥ*—the Vihaṅgamas; *kāmagamāḥ*—the Kāmagamas; *nirvāṇarucayaḥ*—the Nirvāṇarucis; *surāḥ*—the demigods; *indraḥ*—the king of heaven, Indra; *ca*—also; *vaidhṛtaḥ*—Vaidhṛta; *teṣām*—of them; *ṛṣayaḥ*—the seven sages; *ca*—also; *aruṇa-ādayaḥ*—headed by Aruṇa.
## Translation
**The Vihaṅgamas, Kāmagamas, Nirvāṇarucis and others will be the demigods. The king of the demigods, Indra, will be Vaidhṛta, and the seven sages will be headed by Aruṇa.**