# SB 8.13.22
## Text
> haviṣmān sukṛtaḥ satyo
> jayo mūrtis tadā dvijāḥ
> suvāsana-viruddhādyā
> devāḥ śambhuḥ sureśvaraḥ
## Synonyms
*haviṣmān*—Haviṣmān; *sukṛtaḥ*—Sukṛta; *satyaḥ*—Satya; *jayaḥ*—Jaya; *mūrtiḥ*—Mūrti; *tadā*—at that time; *dvijāḥ*—the seven sages; *suvāsana*—the Suvāsanas; *viruddha*—the Viruddhas; *ādyāḥ*—and so on; *devāḥ*—the demigods; *śambhuḥ*—Śambhu; *sura*-*īśvaraḥ*—Indra, king of the demigods.
## Translation
**Haviṣmān, Sukṛta, Satya, Jaya, Mūrti and others will be the seven sages, the Suvāsanas and Viruddhas will be among the demigods, and Śambhu will be their king, Indra.**