# SB 8.13.19 ## Text > pārā-marīcigarbhādyā > devā indro 'dbhutaḥ smṛtaḥ > dyutimat-pramukhās tatra > bhaviṣyanty ṛṣayas tataḥ ## Synonyms *pārā*—the Pāras; *marīcigarbha*—the Marīcigarbhas; *ādyāḥ*—like that; *devāḥ*—the demigods; *indraḥ*—the king of heaven; *adbhutaḥ*—Adbhuta; *smṛtaḥ*—known; *dyutimat*—Dyutimān; *pramukhāḥ*—headed by; *tatra*—in that ninth period of Manu; *bhaviṣyanti*—will become; *ṛṣayaḥ*—the seven *ṛṣis*; *tataḥ*—then. ## Translation **In this ninth manvantara, the Pāras and Marīcigarbhas will be among the demigods. The king of heaven, Indra, will be named Adbhuta, and Dyutimān will be among the seven sages.**