# SB 8.13.19
> पारामरीचिगर्भाद्या देवा इन्द्रोऽद्भुतः स्मृतः
> द्युतिमत्प्रमुखास्तत्र भविष्यन्त्यृषयस्ततः ॥१९॥
## Text
> pārā-marīcigarbhādyā
> devā indro 'dbhutaḥ smṛtaḥ
> dyutimat-pramukhās tatra
> bhaviṣyanty ṛṣayas tataḥ
## Synonyms
*pārā*—the Pāras; *marīcigarbha*—the Marīcigarbhas; *ādyāḥ*—like that; *devāḥ*—the demigods; *indraḥ*—the king of heaven; *adbhutaḥ*—Adbhuta; *smṛtaḥ*—known; *dyutimat*—Dyutimān; *pramukhāḥ*—headed by; *tatra*—in that ninth period of Manu; *bhaviṣyanti*—will become; *ṛṣayaḥ*—the seven *ṛṣis*; *tataḥ*—then.
## Translation
**In this ninth manvantara, the Pāras and Marīcigarbhas will be among the demigods. The king of heaven, Indra, will be named Adbhuta, and Dyutimān will be among the seven sages.**