# SB 8.13.12 > तत्र देवाः सुतपसो विरजा अमृतप्रभाः > तेषां विरोचनसुतो बलिरिन्द्रो भविष्यति ॥१२॥ ## Text > tatra devāḥ sutapaso > virajā amṛtaprabhāḥ > teṣāṁ virocana-suto > balir indro bhaviṣyati ## Synonyms *tatra*—in that period of Manu; *devāḥ*—the demigods; *sutapasaḥ*—the Sutapās; *virajāḥ*—the Virajas; *amṛtaprabhāḥ*—the Amṛtaprabhas; *teṣām*—of them; *virocana-sutaḥ*—the son of Virocana; *baliḥ*—Mahārāja Bali; *indraḥ*—the king of heaven; *bhaviṣyati*—will become. ## Translation **In the period of the eighth Manu, among the demigods will be the Sutapās, the Virajas and the Amṛtaprabhas. The king of the demigods, Indra, will be Bali Mahārāja, the son of Virocana.**