# SB 8.13.1
> श्रीशुक उवाच
> मनुर्विवस्वतः पुत्रः श्राद्धदेव इति श्रुतः
> सप्तमो वर्तमानो यस्तदपत्यानि मे शृणु ॥१॥
## Text
> śrī-śuka uvāca
> manur vivasvataḥ putraḥ
> śrāddhadeva iti śrutaḥ
> saptamo vartamāno yas
> tad-apatyāni me śṛṇu
## Synonyms
*śrī-śukaḥ uvāca*—Śrī Śukadeva Gosvāmī said; *manuḥ*—Manu; *vivasvataḥ*—of the sun-god; *putraḥ*—son; *śrāddhadevaḥ*—as Śrāddhadeva; *iti*—thus; *śrutaḥ*—known, celebrated; *saptamaḥ*—seventh; *vartamānaḥ*—at the present moment; *yaḥ*—he who; *tat*—his; *apatyāni*—children; *me*—from me; *śṛṇu*—just hear.
## Translation
**Śukadeva Gosvāmī said: The present Manu, who is named Śrāddhadeva, is the son of Vivasvān, the predominating deity on the sun planet. Śrāddhadeva is the seventh Manu. Now please hear from me as I describe his sons.**