# SB 8.13.1 > श्रीशुक उवाच > मनुर्विवस्वतः पुत्रः श्राद्धदेव इति श्रुतः > सप्तमो वर्तमानो यस्तदपत्यानि मे शृणु ॥१॥ ## Text > śrī-śuka uvāca > manur vivasvataḥ putraḥ > śrāddhadeva iti śrutaḥ > saptamo vartamāno yas > tad-apatyāni me śṛṇu ## Synonyms *śrī-śukaḥ uvāca*—Śrī Śukadeva Gosvāmī said; *manuḥ*—Manu; *vivasvataḥ*—of the sun-god; *putraḥ*—son; *śrāddhadevaḥ*—as Śrāddhadeva; *iti*—thus; *śrutaḥ*—known, celebrated; *saptamaḥ*—seventh; *vartamānaḥ*—at the present moment; *yaḥ*—he who; *tat*—his; *apatyāni*—children; *me*—from me; *śṛṇu*—just hear. ## Translation **Śukadeva Gosvāmī said: The present Manu, who is named Śrāddhadeva, is the son of Vivasvān, the predominating deity on the sun planet. Śrāddhadeva is the seventh Manu. Now please hear from me as I describe his sons.**