# SB 8.12.42
> आत्मांशभूतां तां मायां भवानीं भगवान्भवः
> सम्मतामृषिमुख्यानां प्रीत्याचष्टाथ भारत ॥४२॥
## Text
> ātmāṁśa-bhūtāṁ tāṁ māyāṁ
> bhavānīṁ bhagavān bhavaḥ
> sammatām ṛṣi-mukhyānāṁ
> prītyācaṣṭātha bhārata
## Synonyms
*ātma-aṁśa-bhūtām*—a potency of the Supreme Soul; *tām*—unto her; *māyām*—the illusory energy; *bhavānīm*—who is the wife of Lord Śiva; *bhagavān*—the powerful; *bhavaḥ*—Lord Śiva; *sammatām*—accepted; *ṛṣi-mukhyānām*—by the great sages; *prītyā*—in jubilation; *ācaṣṭa*—began to address; *atha*—then; *bhārata*—O Mahārāja Parīkṣit, descendant of Bharata.
## Translation
**O descendant of Bharata Mahārāja, Lord Śiva, in jubilation, then addressed his wife, Bhavānī, who is accepted by all authorities as the potency of Lord Viṣṇu.**