# SB 8.12.27 > तामन्वगच्छद्भगवान्भवः प्रमुषितेन्द्रियः > कामस्य च वशं नीतः करेणुमिव यूथपः ॥२७॥ ## Text > tām anvagacchad bhagavān > bhavaḥ pramuṣitendriyaḥ > kāmasya ca vaśaṁ nītaḥ > kareṇum iva yūthapaḥ ## Synonyms *tām*—Her; *anvagacchat*—followed; *bhagavān*—Lord Śiva; *bhavaḥ*—known as Bhava; *pramuṣita-indriyaḥ*—whose senses were agitated; *kāmasya*—of lusty desires; *ca*—and; *vaśam*—victimized; *nītaḥ*—having become; *kareṇum*—a female elephant; *iva*—just as; *yūthapaḥ*—a male elephant. ## Translation **His senses being agitated, Lord Śiva, victimized by lusty desires, began to follow Her, just as a lusty elephant follows a she-elephant.**