# SB 8.12.27
> तामन्वगच्छद्भगवान्भवः प्रमुषितेन्द्रियः
> कामस्य च वशं नीतः करेणुमिव यूथपः ॥२७॥
## Text
> tām anvagacchad bhagavān
> bhavaḥ pramuṣitendriyaḥ
> kāmasya ca vaśaṁ nītaḥ
> kareṇum iva yūthapaḥ
## Synonyms
*tām*—Her; *anvagacchat*—followed; *bhagavān*—Lord Śiva; *bhavaḥ*—known as Bhava; *pramuṣita-indriyaḥ*—whose senses were agitated; *kāmasya*—of lusty desires; *ca*—and; *vaśam*—victimized; *nītaḥ*—having become; *kareṇum*—a female elephant; *iva*—just as; *yūthapaḥ*—a male elephant.
## Translation
**His senses being agitated, Lord Śiva, victimized by lusty desires, began to follow Her, just as a lusty elephant follows a she-elephant.**