# SB 8.12.17
> श्रीशुक उवाच
> इति ब्रुवाणो भगवांस्तत्रैवान्तरधीयत
> सर्वतश्चारयंश्चक्षुर्भव आस्ते सहोमया ॥१७॥
## Text
> śrī-śuka uvāca
> iti bruvāṇo bhagavāṁs
> tatraivāntaradhīyata
> sarvataś cārayaṁś cakṣur
> bhava āste sahomayā
## Synonyms
*śrī-śukaḥ uvāca*—Śrī Śukadeva Gosvāmī said; *iti*—thus; *bruvāṇaḥ*—while speaking; *bhagavān*—Lord Viṣṇu, the Supreme Personality of Godhead; *tatra*—there; *eva*—immediately; *antaradhīyata*—disappeared from the vision of Lord Śiva and his associates; *sarvataḥ*—everywhere; *cārayan*—moving; *cakṣuḥ*—the eyes; *bhavaḥ*—Lord Śiva; *āste*—remained; *saha-umayā*—with his wife, Umā.
## Translation
**Śukadeva Gosvāmī continued: After speaking in this way, the Supreme Personality of Godhead, Viṣṇu, immediately disappeared, and Lord Śiva remained there with Umā, looking for Him all around with moving eyes.**