# SB 8.12.17 > श्रीशुक उवाच > इति ब्रुवाणो भगवांस्तत्रैवान्तरधीयत > सर्वतश्चारयंश्चक्षुर्भव आस्ते सहोमया ॥१७॥ ## Text > śrī-śuka uvāca > iti bruvāṇo bhagavāṁs > tatraivāntaradhīyata > sarvataś cārayaṁś cakṣur > bhava āste sahomayā ## Synonyms *śrī-śukaḥ uvāca*—Śrī Śukadeva Gosvāmī said; *iti*—thus; *bruvāṇaḥ*—while speaking; *bhagavān*—Lord Viṣṇu, the Supreme Personality of Godhead; *tatra*—there; *eva*—immediately; *antaradhīyata*—disappeared from the vision of Lord Śiva and his associates; *sarvataḥ*—everywhere; *cārayan*—moving; *cakṣuḥ*—the eyes; *bhavaḥ*—Lord Śiva; *āste*—remained; *saha-umayā*—with his wife, Umā. ## Translation **Śukadeva Gosvāmī continued: After speaking in this way, the Supreme Personality of Godhead, Viṣṇu, immediately disappeared, and Lord Śiva remained there with Umā, looking for Him all around with moving eyes.**