# SB 8.10.29 > यमस्तु कालनाभेन विश्वकर्मा मयेन वै > शम्बरो युयुधे त्वष्ट्रा सवित्रा तु विरोचनः ॥२९॥ ## Text > yamas tu kālanābhena > viśvakarmā mayena vai > śambaro yuyudhe tvaṣṭrā > savitrā tu virocanaḥ ## Synonyms *yamaḥ*—Yamarāja; *tu*—indeed; *kālanābhena*—with Kālanābha; *viśvakarmā*—Viśvakarmā; *mayena*—with Maya; *vai*—indeed; *śambaraḥ*—Śambara; *yuyudhe*—fought; *tvaṣṭrā*—with Tvaṣṭā; *savitrā*—with the sun-god; *tu*—indeed; *virocanaḥ*—the demon Virocana. ## Translation **Yamarāja fought with Kālanābha, Viśvakarmā with Maya Dānava, Tvaṣṭā with Śambara, and the sun-god with Virocana.**