# SB 8.10.29
> यमस्तु कालनाभेन विश्वकर्मा मयेन वै
> शम्बरो युयुधे त्वष्ट्रा सवित्रा तु विरोचनः ॥२९॥
## Text
> yamas tu kālanābhena
> viśvakarmā mayena vai
> śambaro yuyudhe tvaṣṭrā
> savitrā tu virocanaḥ
## Synonyms
*yamaḥ*—Yamarāja; *tu*—indeed; *kālanābhena*—with Kālanābha; *viśvakarmā*—Viśvakarmā; *mayena*—with Maya; *vai*—indeed; *śambaraḥ*—Śambara; *yuyudhe*—fought; *tvaṣṭrā*—with Tvaṣṭā; *savitrā*—with the sun-god; *tu*—indeed; *virocanaḥ*—the demon Virocana.
## Translation
**Yamarāja fought with Kālanābha, Viśvakarmā with Maya Dānava, Tvaṣṭā with Śambara, and the sun-god with Virocana.**