# SB 8.10.28
## Text
> yuyodha balir indreṇa
> tārakeṇa guho 'syata
> varuṇo hetināyudhyan
> mitro rājan prahetinā
## Synonyms
*yuyodha*—fought; *baliḥ*—Mahārāja Bali; *indreṇa*—with King Indra; *tārakeṇa*—with Tāraka; *guhaḥ*—Kārttikeya; *asyata*—engaged in fighting; *varuṇaḥ*—the demigod Varuṇa; *hetinā*—with Heti; *ayudhyat*—fought one another; *mitraḥ*—the demigod Mitra; *rājan*—O King; *prahetinā*—with Praheti.
## Translation
**O King, Mahārāja Bali fought with Indra, Kārttikeya with Tāraka, Varuṇa with Heti, and Mitra with Praheti.**