# SB 8.10.28 ## Text > yuyodha balir indreṇa > tārakeṇa guho 'syata > varuṇo hetināyudhyan > mitro rājan prahetinā ## Synonyms *yuyodha*—fought; *baliḥ*—Mahārāja Bali; *indreṇa*—with King Indra; *tārakeṇa*—with Tāraka; *guhaḥ*—Kārttikeya; *asyata*—engaged in fighting; *varuṇaḥ*—the demigod Varuṇa; *hetinā*—with Heti; *ayudhyat*—fought one another; *mitraḥ*—the demigod Mitra; *rājan*—O King; *prahetinā*—with Praheti. ## Translation **O King, Mahārāja Bali fought with Indra, Kārttikeya with Tāraka, Varuṇa with Heti, and Mitra with Praheti.**