# SB 8.1.4
> श्रीऋषिरुवाच
> मनवोऽस्मिन्व्यतीताः षट्कल्पे स्वायम्भुवादयः
> आद्यस्ते कथितो यत्र देवादीनां च सम्भवः ॥४॥
## Text
> śrī-ṛṣir uvāca
> manavo 'smin vyatītāḥ ṣaṭ
> kalpe svāyambhuvādayaḥ
> ādyas te kathito yatra
> devādīnāṁ ca sambhavaḥ
## Synonyms
*śrī-ṛṣiḥ uvāca*—the great saint Śukadeva Gosvāmī said; *manavaḥ*—Manus; *asmin*—during this period (one day of Brahmā); *vyatītāḥ*—already past; *ṣaṭ*—six; *kalpe*—in this duration of Brahmā's day; *svāyambhuva*—Svāyambhuva Manu; *ādayaḥ*—and others; *ādyaḥ*—the first one (Svāyambhuva); *te*—unto you; *kathitaḥ*—I have already described; *yatra*—wherein; *deva-ādīnām*—of all the demigods; *ca*—also; *sambhavaḥ*—the appearance.
## Translation
**Śukadeva Gosvāmī said: In the present kalpa there have already been six Manus. I have described to you Svāyambhuva Manu and the appearance of many demigods. In this kalpa of Brahmā, Svāyambhuva is the first Manu.**