# SB 8.1.28
> सत्यका हरयो वीरा देवास्त्रिशिख ईश्वरः
> ज्योतिर्धामादयः सप्त ऋषयस्तामसेऽन्तरे ॥२८॥
## Text
> satyakā harayo vīrā
> devās triśikha īśvaraḥ
> jyotirdhāmādayaḥ sapta
> ṛṣayas tāmase 'ntare
## Synonyms
*satyakāḥ*—the Satyakas; *harayaḥ*—the Haris; *vīrāḥ*—the Vīras; *devāḥ*—the demigods; *triśikhaḥ*—Triśikha; *īśvaraḥ*—the King of heaven; *jyotirdhāma-ādayaḥ*—headed by the celebrated Jyotirdhāma; *sapta*—seven; *ṛṣayaḥ*—sages; *tāmase*—the reign of Tāmasa Manu; *antare*—within.
## Translation
**During the reign of Tāmasa Manu, among the demigods were the Satyakas, Haris and Vīras. The heavenly King, Indra, was Triśikha. The sages in saptarṣi-dhāma were headed by Jyotirdhāma.**