# SB 8.1.28 > सत्यका हरयो वीरा देवास्त्रिशिख ईश्वरः > ज्योतिर्धामादयः सप्त ऋषयस्तामसेऽन्तरे ॥२८॥ ## Text > satyakā harayo vīrā > devās triśikha īśvaraḥ > jyotirdhāmādayaḥ sapta > ṛṣayas tāmase 'ntare ## Synonyms *satyakāḥ*—the Satyakas; *harayaḥ*—the Haris; *vīrāḥ*—the Vīras; *devāḥ*—the demigods; *triśikhaḥ*—Triśikha; *īśvaraḥ*—the King of heaven; *jyotirdhāma-ādayaḥ*—headed by the celebrated Jyotirdhāma; *sapta*—seven; *ṛṣayaḥ*—sages; *tāmase*—the reign of Tāmasa Manu; *antare*—within. ## Translation **During the reign of Tāmasa Manu, among the demigods were the Satyakas, Haris and Vīras. The heavenly King, Indra, was Triśikha. The sages in saptarṣi-dhāma were headed by Jyotirdhāma.**