# SB 8.1.24
> वसिष्ठतनयाः सप्त ऋषयः प्रमदादयः
> सत्या वेदश्रुता भद्रा देवा इन्द्रस्तु सत्यजित ॥२४॥
## Text
> vasiṣṭha-tanayāḥ sapta
> ṛṣayaḥ pramadādayaḥ
> satyā vedaśrutā bhadrā
> devā indras tu satyajit
## Synonyms
*vasiṣṭha-tanayāḥ*—the sons of Vasiṣṭha; *sapta*—seven; *ṛṣayaḥ*—the sages; *pramada-ādayaḥ*—headed by Pramada; *satyāḥ*—the Satyas; *vedaśrutāḥ*—Vedaśrutas; *bhadrāḥ*—Bhadras; *devāḥ*—demigods; *indraḥ*—the King of heaven; *tu*—but; *satyajit*—Satyajit.
## Translation
**During the reign of the third Manu, Pramada and other sons of Vasiṣṭha became the seven sages. The Satyas, Vedaśrutas and Bhadras became demigods, and Satyajit was selected to be Indra, the King of heaven.**