# SB 8.1.23
> तृतीय उत्तमो नाम प्रियव्रतसुतो मनुः
> पवनः सृञ्जयो यज्ञअ होत्राद्यास्तत्सुता नृप ॥२३॥
## Text
> tṛtīya uttamo nāma
> priyavrata-suto manuḥ
> pavanaḥ sṛñjayo yajña-
> hotrādyās tat-sutā nṛpa
## Synonyms
*tṛtīyaḥ*—the third; *uttamaḥ*—Uttama; *nāma*—named; *priyavrata*—of King Priyavrata; *sutaḥ*—the son; *manuḥ*—he became the Manu; *pavanaḥ*—Pavana; *sṛñjayaḥ*—Sṛñjaya; *yajñahotra-ādyāḥ*—Yajñahotra and others; *tat-sutāḥ*—the sons of Uttama; *nṛpa*—O King.
## Translation
**O King, the third Manu, Uttama, was the son of King Priyavrata. Among the sons of this Manu were Pavana, Sṛñjaya and Yajñahotra.**