# SB 8.1.23 > तृतीय उत्तमो नाम प्रियव्रतसुतो मनुः > पवनः सृञ्जयो यज्ञअ होत्राद्यास्तत्सुता नृप ॥२३॥ ## Text > tṛtīya uttamo nāma > priyavrata-suto manuḥ > pavanaḥ sṛñjayo yajña- > hotrādyās tat-sutā nṛpa ## Synonyms *tṛtīyaḥ*—the third; *uttamaḥ*—Uttama; *nāma*—named; *priyavrata*—of King Priyavrata; *sutaḥ*—the son; *manuḥ*—he became the Manu; *pavanaḥ*—Pavana; *sṛñjayaḥ*—Sṛñjaya; *yajñahotra-ādyāḥ*—Yajñahotra and others; *tat-sutāḥ*—the sons of Uttama; *nṛpa*—O King. ## Translation **O King, the third Manu, Uttama, was the son of King Priyavrata. Among the sons of this Manu were Pavana, Sṛñjaya and Yajñahotra.**