# SB 8.1.21
> ऋषेस्तु वेदशिरसस्तुषिता नाम पत्न्यभूत
> तस्यां जज्ञए ततो देवो विभुरित्यभिविश्रुतः ॥२१॥
## Text
> ṛṣes tu vedaśirasas
> tuṣitā nāma patny abhūt
> tasyāṁ jajñe tato devo
> vibhur ity abhiviśrutaḥ
## Synonyms
*ṛṣeḥ*—of the saintly person; *tu*—indeed; *vedaśirasaḥ*—Vedaśirā; *tuṣitā*—Tuṣitā; *nāma*—named; *patnī*—the wife; *abhūt*—begat; *tasyām*—in her (womb); *jajñe*—took birth; *tataḥ*—thereafter; *devaḥ*—the Lord; *vibhuḥ*—Vibhu; *iti*—thus; *abhiviśrutaḥ*—celebrated as.
## Translation
**Vedaśirā was a very celebrated ṛṣi. From the womb of his wife, whose name was Tuṣitā, came the avatāra named Vibhu.**