# SB 8.1.21 > ऋषेस्तु वेदशिरसस्तुषिता नाम पत्न्यभूत > तस्यां जज्ञए ततो देवो विभुरित्यभिविश्रुतः ॥२१॥ ## Text > ṛṣes tu vedaśirasas > tuṣitā nāma patny abhūt > tasyāṁ jajñe tato devo > vibhur ity abhiviśrutaḥ ## Synonyms *ṛṣeḥ*—of the saintly person; *tu*—indeed; *vedaśirasaḥ*—Vedaśirā; *tuṣitā*—Tuṣitā; *nāma*—named; *patnī*—the wife; *abhūt*—begat; *tasyām*—in her (womb); *jajñe*—took birth; *tataḥ*—thereafter; *devaḥ*—the Lord; *vibhuḥ*—Vibhu; *iti*—thus; *abhiviśrutaḥ*—celebrated as. ## Translation **Vedaśirā was a very celebrated ṛṣi. From the womb of his wife, whose name was Tuṣitā, came the avatāra named Vibhu.**