# SB 7.2.17 > हिरण्यकशिपुर्भ्रातुः सम्परेतस्य दुःखितः > कृत्वा कटोदकादीनि भ्रातृपुत्रानसान्त्वयत ॥१७॥ ## Text > hiraṇyakaśipur bhrātuḥ > samparetasya duḥkhitaḥ > kṛtvā kaṭodakādīni > bhrātṛ-putrān asāntvayat ## Synonyms *hiraṇyakaśipuḥ*—Hiraṇyakaśipu; *bhrātuḥ*—of the brother; *samparetasya*—deceased; *duḥkhitaḥ*—being very much distressed; *kṛtvā*—performing; *kaṭodaka-ādīni*—ceremonies observed after a death; *bhrātṛ-putrān*—the sons of his brother; *asāntvayat*—pacified. ## Translation **After performing the ritualistic observances for the death of his brother, Hiraṇyakaśipu, being extremely unhappy, tried to pacify his nephews.**