# SB 7.10.31 > श्रीनारद उवाच > इत्युक्त्वा भगवान्राजंस्ततश्चान्तर्दधे हरिः > अदृश्यः सर्वभूतानां पूजितः परमेष्ठिना ॥३१॥ ## Text > śrī-nārada uvāca > ity uktvā bhagavān rājaṁs > tataś cāntardadhe hariḥ > adṛśyaḥ sarva-bhūtānāṁ > pūjitaḥ parameṣṭhinā ## Synonyms *śrī-nāradaḥ uvāca*—Nārada Muni said; *iti uktvā*—saying this; *bhagavān*—the Supreme Personality of Godhead; *rājan*—O King Yudhiṣṭhira; *tataḥ*—from that place; *ca*—also; *antardadhe*—disappeared; *hariḥ*—the Lord; *adṛśyaḥ*—without being visible; *sarva-bhūtānām*—by all kinds of living entities; *pūjitaḥ*—being worshiped; *parameṣṭhinā*—by Lord Brahmā. ## Translation **Nārada Muni continued: O King Yudhiṣṭhira, the Supreme Personality of Godhead, who is not visible to an ordinary human being, spoke in this way, instructing Lord Brahmā. Then, being worshiped by Brahmā, the Lord disappeared from that place.**