# SB 7.10.21 > भवन्ति पुरुषा लोके मद्भक्तास्त्वामनुव्रताः > भवान्मे खलु भक्तानां सर्वेषां प्रतिरूपधृक ॥२१॥ ## Text > bhavanti puruṣā loke > mad-bhaktās tvām anuvratāḥ > bhavān me khalu bhaktānāṁ > sarveṣāṁ pratirūpa-dhṛk ## Synonyms *bhavanti*—become; *puruṣāḥ*—persons; *loke*—in this world; *mat-bhaktāḥ*—My pure devotees; *tvām*—you; *anuvratāḥ*—following in your footsteps; *bhavān*—you; *me*—My; *khalu*—indeed; *bhaktānām*—of all devotees; *sarveṣām*—in different mellows; *pratirūpa-dhṛk*—tangible example. ## Translation **Those who follow your example will naturally become My pure devotees. You are the best example of My devotee, and others should follow in your footsteps.** ## Purport In this connection, Śrīla Madhvācārya quotes a verse from the *Skanda Purāṇa:* > ṛte tu tāttvikān devān > nāradādīṁs tathaiva ca > prahrādād uttamaḥ ko nu > viṣṇu-bhaktau jagat-traye There are many, many devotees of the Supreme Personality of Godhead, and they have been enumerated in *Śrīmad-Bhāgavatam* [[sb/6/3/20-21|(6.3.20)]] as follows: > svayambhūr nāradaḥ śambhuḥ > kumāraḥ kapilo manuḥ > prahlādo janako bhīṣmo > balir vaiyāsakir vayam Of the twelve authorized devotees—Lord Brahmā, Nārada, Lord Śiva, Kapila, Manu and so on—Prahlāda Mahārāja is understood to be the best example.