# SB 7.10.21
> भवन्ति पुरुषा लोके मद्भक्तास्त्वामनुव्रताः
> भवान्मे खलु भक्तानां सर्वेषां प्रतिरूपधृक ॥२१॥
## Text
> bhavanti puruṣā loke
> mad-bhaktās tvām anuvratāḥ
> bhavān me khalu bhaktānāṁ
> sarveṣāṁ pratirūpa-dhṛk
## Synonyms
*bhavanti*—become; *puruṣāḥ*—persons; *loke*—in this world; *mat-bhaktāḥ*—My pure devotees; *tvām*—you; *anuvratāḥ*—following in your footsteps; *bhavān*—you; *me*—My; *khalu*—indeed; *bhaktānām*—of all devotees; *sarveṣām*—in different mellows; *pratirūpa-dhṛk*—tangible example.
## Translation
**Those who follow your example will naturally become My pure devotees. You are the best example of My devotee, and others should follow in your footsteps.**
## Purport
In this connection, Śrīla Madhvācārya quotes a verse from the *Skanda Purāṇa:*
> ṛte tu tāttvikān devān
> nāradādīṁs tathaiva ca
> prahrādād uttamaḥ ko nu
> viṣṇu-bhaktau jagat-traye
There are many, many devotees of the Supreme Personality of Godhead, and they have been enumerated in *Śrīmad-Bhāgavatam* [[sb/6/3/20-21|(6.3.20)]] as follows:
> svayambhūr nāradaḥ śambhuḥ
> kumāraḥ kapilo manuḥ
> prahlādo janako bhīṣmo
> balir vaiyāsakir vayam
Of the twelve authorized devotees—Lord Brahmā, Nārada, Lord Śiva, Kapila, Manu and so on—Prahlāda Mahārāja is understood to be the best example.