# SB 7.1.36 > पञ्चषड्ढायनार्भाभाः पूर्वेषामपि पूर्वजाः > दिग्वाससः शिशून्मत्वा द्वाःस्थौ तान्प्रत्यषेधताम ॥३६॥ ## Text > śrī-nārada uvāca > ekadā brahmaṇaḥ putrā > viṣṇu-lokaṁ yadṛcchayā > sanandanādayo jagmuś > caranto bhuvana-trayam ## Synonyms *śrī-nāradaḥ uvāca*—Śrī Nārada Muni said; *ekadā*—once upon a time; *brahmaṇaḥ*—of Lord Brahmā; *putrāḥ*—the sons; *viṣṇu*—of Lord Viṣṇu; *lokam*—the planet; *yadṛcchayā*—by chance; *sanandana-ādayaḥ*—Sanandana and the others; *jagmuḥ*—went; *carantaḥ*—traveling about; *bhuvana-trayam*—the three worlds. ## Translation **The great saint Nārada said: Once upon a time when the four sons of Lord Brahmā named Sanaka, Sanandana, Sanātana and Sanat-kumāra were wandering throughout the three worlds, they came by chance to Viṣṇuloka.**