# SB 6.9.53 > दध्यङ्ङ्आथर्वणस्त्वष्ट्रे वर्माभेद्यं मदात्मकम > विश्वरूपाय यत्प्रादात्त्वष्टा यत्त्वमधास्ततः ॥५३॥ ## Text > dadhyaṅṅ ātharvaṇas tvaṣṭre > varmābhedyaṁ mad-ātmakam > viśvarūpāya yat prādāt > tvaṣṭā yat tvam adhās tataḥ ## Synonyms *dadhyaṅ*—Dadhyañca; *ātharvaṇaḥ*—the son of Atharvā; *tvaṣṭre*—unto Tvaṣṭā; *varma*—the protective covering known as Nārāyaṇa-kavaca; *abhedyam*—invincible; *mat-ātmakam*—consisting of Myself; *viśvarūpāya*—unto Viśvarūpa; *yat*—which; *prādāt*—delivered; *tvaṣṭā*—Tvaṣṭā; *yat*—which; *tvam*—you; *adhāḥ*—received; *tataḥ*—from him. ## Translation **Dadhyañca's invincible protective covering known as the Nārāyaṇa-kavaca was given to Tvaṣṭā, who delivered it to his son Viśvarūpa, from whom you have received it. Because of this Nārāyaṇa-kavaca, Dadhīci's body is now very strong. You should therefore beg him for his body.**