# SB 6.9.53
> दध्यङ्ङ्आथर्वणस्त्वष्ट्रे वर्माभेद्यं मदात्मकम
> विश्वरूपाय यत्प्रादात्त्वष्टा यत्त्वमधास्ततः ॥५३॥
## Text
> dadhyaṅṅ ātharvaṇas tvaṣṭre
> varmābhedyaṁ mad-ātmakam
> viśvarūpāya yat prādāt
> tvaṣṭā yat tvam adhās tataḥ
## Synonyms
*dadhyaṅ*—Dadhyañca; *ātharvaṇaḥ*—the son of Atharvā; *tvaṣṭre*—unto Tvaṣṭā; *varma*—the protective covering known as Nārāyaṇa-kavaca; *abhedyam*—invincible; *mat-ātmakam*—consisting of Myself; *viśvarūpāya*—unto Viśvarūpa; *yat*—which; *prādāt*—delivered; *tvaṣṭā*—Tvaṣṭā; *yat*—which; *tvam*—you; *adhāḥ*—received; *tataḥ*—from him.
## Translation
**Dadhyañca's invincible protective covering known as the Nārāyaṇa-kavaca was given to Tvaṣṭā, who delivered it to his son Viśvarūpa, from whom you have received it. Because of this Nārāyaṇa-kavaca, Dadhīci's body is now very strong. You should therefore beg him for his body.**