# SB 6.8.3 ## Text > śrī-bādarāyaṇir uvāca > vṛtaḥ purohitas tvāṣṭro > mahendrāyānupṛcchate > nārāyaṇākhyaṁ varmāha > tad ihaika-manāḥ śṛṇu ## Synonyms *śrī*-*bādarāyaṇiḥ* *uvāca*—Śrī Śukadeva Gosvāmī said; *vṛtaḥ*—the chosen; *purohitaḥ*—priest; *tvāṣṭraḥ*—the son of Tvaṣṭā; *mahendrāya*—unto King Indra; *anupṛcchate*—after he (Indra) inquired; *nārāyaṇa*-*ākhyam*—named Nārāyaṇa-kavaca; *varma*—defensive armor made of a *mantra*; *āha*—he said; *tat*—that; *iha*—this; *eka*-*manāḥ*—with great attention; *śṛṇu*—hear from me. ## Translation **Śrī Śukadeva Gosvāmī said: King Indra, the leader of the demigods, inquired about the armor known as Nārāyaṇa-kavaca from Viśvarūpa, who was engaged by the demigods as their priest. Please hear Viśvarūpa's reply with great attention.**