# SB 6.7.34 > श्रीऋषिरुवाच > अभ्यर्थितः सुरगणैः पौरहित्ये महातपाः > स विश्वरूपस्तानाह प्रसन्नः श्लक्ष्णया गिरा ॥३४॥ ## Text > śrī-ṛṣir uvāca > abhyarthitaḥ sura-gaṇaiḥ > paurahitye mahā-tapāḥ > sa viśvarūpas tān āha > prasannaḥ ślakṣṇayā girā ## Synonyms *śrī-ṛṣiḥ uvāca*—Śukadeva Gosvāmī continued to speak; *abhyarthitaḥ*—being requested; *sura-gaṇaiḥ*—by the demigods; *paurahitye*—in accepting the priesthood; *mahā-tapāḥ*—highly advanced in austerity and penances; *saḥ*—he; *viśvarūpaḥ*—Viśvarūpa; *tān*—to the demigods; *āha*—spoke; *prasannaḥ*—being satisfied; *ślakṣṇayā*—sweet; *girā*—with words. ## Translation **Śukadeva Gosvāmī continued: When all the demigods requested the great Viśvarūpa to be their priest, Viśvarūpa, who was advanced in austerities, was very pleased. He replied to them as follows.**