# SB 6.7.34
> श्रीऋषिरुवाच
> अभ्यर्थितः सुरगणैः पौरहित्ये महातपाः
> स विश्वरूपस्तानाह प्रसन्नः श्लक्ष्णया गिरा ॥३४॥
## Text
> śrī-ṛṣir uvāca
> abhyarthitaḥ sura-gaṇaiḥ
> paurahitye mahā-tapāḥ
> sa viśvarūpas tān āha
> prasannaḥ ślakṣṇayā girā
## Synonyms
*śrī-ṛṣiḥ uvāca*—Śukadeva Gosvāmī continued to speak; *abhyarthitaḥ*—being requested; *sura-gaṇaiḥ*—by the demigods; *paurahitye*—in accepting the priesthood; *mahā-tapāḥ*—highly advanced in austerity and penances; *saḥ*—he; *viśvarūpaḥ*—Viśvarūpa; *tān*—to the demigods; *āha*—spoke; *prasannaḥ*—being satisfied; *ślakṣṇayā*—sweet; *girā*—with words.
## Translation
**Śukadeva Gosvāmī continued: When all the demigods requested the great Viśvarūpa to be their priest, Viśvarūpa, who was advanced in austerities, was very pleased. He replied to them as follows.**