# SB 6.6.12
## Text
> prāṇasyorjasvatī bhāryā
> saha āyuḥ purojavaḥ
> dhruvasya bhāryā dharaṇir
> asūta vividhāḥ puraḥ
## Synonyms
*prāṇasya*—of Prāna; *ūrjasvatī*—Ūrjasvatī; *bhāryā*—the wife; *sahaḥ*—Saha; *āyuḥ*—Āyus; *purojavaḥ*—Purojava; *dhruvasya*—of Dhruva; *bhāryā*—the wife; *dharaṇiḥ*—Dharaṇi; *asūta*—gave birth to; *vividhāḥ*—the various; *puraḥ*—cities and towns.
## Translation
**Ūrjasvatī, the wife of Prāṇa, gave birth to three sons, named Saha, Āyus and Purojava. The wife of Dhruva was known as Dharaṇi, and from her womb various cities took birth.**