# SB 6.6.12 ## Text > prāṇasyorjasvatī bhāryā > saha āyuḥ purojavaḥ > dhruvasya bhāryā dharaṇir > asūta vividhāḥ puraḥ ## Synonyms *prāṇasya*—of Prāna; *ūrjasvatī*—Ūrjasvatī; *bhāryā*—the wife; *sahaḥ*—Saha; *āyuḥ*—Āyus; *purojavaḥ*—Purojava; *dhruvasya*—of Dhruva; *bhāryā*—the wife; *dharaṇiḥ*—Dharaṇi; *asūta*—gave birth to; *vividhāḥ*—the various; *puraḥ*—cities and towns. ## Translation **Ūrjasvatī, the wife of Prāṇa, gave birth to three sons, named Saha, Āyus and Purojava. The wife of Dhruva was known as Dharaṇi, and from her womb various cities took birth.**