# SB 6.5.1
## Text
> śrī-śuka uvāca
> tasyāṁ sa pāñcajanyāṁ vai
> viṣṇu-māyopabṛṁhitaḥ
> haryaśva-saṁjñān ayutaṁ
> putrān ajanayad vibhuḥ
## Synonyms
*śrī*-*śukaḥ* *uvāca*—Śrī Śukadeva Gosvāmī said; *tasyām*—in her; *saḥ*—Prajāpati Dakṣa; *pāñcajanyām*—his wife named Pāñcajanī; *vai*—indeed; *viṣṇu*-*māyā*-*upabṛṁhitaḥ*—being made capable by the illusory energy of Lord Viṣṇu; *haryaśva*-*saṁjñān*—named the Haryaśvas; *ayutam*—ten thousand; *putrān*—sons; *ajanayat*—begot; *vibhuḥ*—being powerful.
## Translation
**Śrīla Śukadeva Gosvāmī continued: Impelled by the illusory energy of Lord Viṣṇu, Prajāpati Dakṣa begot ten thousand sons in the womb of Pāñcajanī [Asiknī]. My dear King, these sons were called the Haryaśvas.**