# SB 6.5.1 > श्रीशुक उवाच > तस्यां स पाञ्चजन्यां वै विष्णुमायोपबृंहितः > हर्यश्वसंज्ञआनयुतं पुत्रानजनयद्विभुः ॥१॥ ## Text > śrī-śuka uvāca > tasyāṁ sa pāñcajanyāṁ vai > viṣṇu-māyopabṛṁhitaḥ > haryaśva-saṁjñān ayutaṁ > putrān ajanayad vibhuḥ ## Synonyms *śrī-śukaḥ uvāca*—Śrī Śukadeva Gosvāmī said; *tasyām*—in her; *saḥ*—Prajāpati Dakṣa; *pāñcajanyām*—his wife named Pāñcajanī; *vai*—indeed; *viṣṇu-māyā-upabṛṁhitaḥ*—being made capable by the illusory energy of Lord Viṣṇu; *haryaśva-saṁjñān*—named the Haryaśvas; *ayutam*—ten thousand; *putrān*—sons; *ajanayat*—begot; *vibhuḥ*—being powerful. ## Translation **Śrīla Śukadeva Gosvāmī continued: Impelled by the illusory energy of Lord Viṣṇu, Prajāpati Dakṣa begot ten thousand sons in the womb of Pāñcajanī [Asiknī]. My dear King, these sons were called the Haryaśvas.**