# SB 6.4.51
> एषा पञ्चजनस्याङ्ग दुहिता वै प्रजापतेः
> असिक्नी नाम पत्नीत्वे प्रजेश प्रतिगृह्यताम ॥५१॥
## Text
> eṣā pañcajanasyāṅga
> duhitā vai prajāpateḥ
> asiknī nāma patnītve
> prajeśa pratigṛhyatām
## Synonyms
*eṣā*—this; *pañcajanasya*—of Pañcajana; *aṅga*—O My dear son; *duhitā*—the daughter; *vai*—indeed; *prajāpateḥ*—another *prajāpati*; *asiknī nāma*—of the name Asiknī; *patnītve*—as your wife; *prajeśa*—O *prajāpati*; *pratigṛhyatām*—let her be accepted.
## Translation
**O My dear son Dakṣa, Prajāpati Pañcajana has a daughter named Asiknī, whom I offer to you so that you may accept her as your wife.**