# SB 6.4.51 > एषा पञ्चजनस्याङ्ग दुहिता वै प्रजापतेः > असिक्नी नाम पत्नीत्वे प्रजेश प्रतिगृह्यताम ॥५१॥ ## Text > eṣā pañcajanasyāṅga > duhitā vai prajāpateḥ > asiknī nāma patnītve > prajeśa pratigṛhyatām ## Synonyms *eṣā*—this; *pañcajanasya*—of Pañcajana; *aṅga*—O My dear son; *duhitā*—the daughter; *vai*—indeed; *prajāpateḥ*—another *prajāpati*; *asiknī nāma*—of the name Asiknī; *patnītve*—as your wife; *prajeśa*—O *prajāpati*; *pratigṛhyatām*—let her be accepted. ## Translation **O My dear son Dakṣa, Prajāpati Pañcajana has a daughter named Asiknī, whom I offer to you so that you may accept her as your wife.**