# SB 6.4.3
> श्रीसूत उवाच
> इति सम्प्रश्नमाकर्ण्य राजर्षेर्बादरायणिः
> प्रतिनन्द्य महायोगी जगाद मुनिसत्तमाः ॥३॥
## Text
> śrī-sūta uvāca
> iti sampraśnam ākarṇya
> rājarṣer bādarāyaṇiḥ
> pratinandya mahā-yogī
> jagāda muni-sattamāḥ
## Synonyms
*śrī-sūtaḥ uvāca*—Sūta Gosvāmī said; *iti*—thus; *sampraśnam*—the inquiry; *ākarṇya*—hearing; *rājarṣeḥ*—of King Parīkṣit; *bādarāyaṇiḥ*—Śukadeva Gosvāmī; *pratinandya*—praising; *mahā-yogī*—the great *yogī*; *jagāda*—replied; *muni-sattamāḥ*—O best of the sages.
## Translation
**Sūta Gosvāmī said: O great sages [assembled at Naimiṣāraṇya], after the great yogi Śukadeva Gosvāmī heard King Parīkṣit's inquiry, he praised it and thus replied.**