# SB 6.4.3 > श्रीसूत उवाच > इति सम्प्रश्नमाकर्ण्य राजर्षेर्बादरायणिः > प्रतिनन्द्य महायोगी जगाद मुनिसत्तमाः ॥३॥ ## Text > śrī-sūta uvāca > iti sampraśnam ākarṇya > rājarṣer bādarāyaṇiḥ > pratinandya mahā-yogī > jagāda muni-sattamāḥ ## Synonyms *śrī-sūtaḥ uvāca*—Sūta Gosvāmī said; *iti*—thus; *sampraśnam*—the inquiry; *ākarṇya*—hearing; *rājarṣeḥ*—of King Parīkṣit; *bādarāyaṇiḥ*—Śukadeva Gosvāmī; *pratinandya*—praising; *mahā-yogī*—the great *yogī*; *jagāda*—replied; *muni-sattamāḥ*—O best of the sages. ## Translation **Sūta Gosvāmī said: O great sages [assembled at Naimiṣāraṇya], after the great yogi Śukadeva Gosvāmī heard King Parīkṣit's inquiry, he praised it and thus replied.**