# SB 6.19.1
> श्रीराजोवाच
> व्रतं पुंसवनं ब्रह्मन्भवता यदुदीरितम
> तस्य वेदितुमिच्छामि येन विष्णुः प्रसीदति ॥१॥
## Text
> śrī-rājovāca
> vrataṁ puṁsavanaṁ brahman
> bhavatā yad udīritam
> tasya veditum icchāmi
> yena viṣṇuḥ prasīdati
## Synonyms
*śrī-rājā uvāca*—Mahārāja Parīkṣit said; *vratam*—the vow; *puṁsavanam*—called *puṁsavana*; *brahman*—O *brāhmaṇa*; *bhavatā*—by you; *yat*—which; *udīritam*—was spoken of; *tasya*—of that; *veditum*—to know; *icchāmi*—I want; *yena*—by which; *viṣṇuḥ*—Lord Viṣṇu; *prasīdati*—is pleased.
## Translation
**Mahārāja Parīkṣit said: My dear lord, you have already spoken about the puṁsavana vow. Now I want to hear about it in detail, for I understand that by observing this vow one can please the Supreme Lord, Viṣṇu.**