# SB 6.18.64
> मा भैष्ट भ्रातरो मह्यं यूयमित्याह कौशिकः
> अनन्यभावान्पार्षदानात्मनो मरुतां गणान ॥६४॥
## Text
> mā bhaiṣṭa bhrātaro mahyaṁ
> yūyam ity āha kauśikaḥ
> ananya-bhāvān pārṣadān
> ātmano marutāṁ gaṇān
## Synonyms
*mā bhaiṣṭa*—do not fear; *bhrātaraḥ*—brothers; *mahyam*—my; *yūyam*—you; *iti*—thus; *āha*—said; *kauśikaḥ*—Indra; *ananya-bhāvān*—devoted; *pārṣadān*—followers; *ātmanaḥ*—his; *marutām gaṇān*—the Maruts.
## Translation
**When Indra saw that actually they were his devoted followers, he said to them: If you are all my brothers, you have nothing more to fear from me.**