# SB 6.18.64 > मा भैष्ट भ्रातरो मह्यं यूयमित्याह कौशिकः > अनन्यभावान्पार्षदानात्मनो मरुतां गणान ॥६४॥ ## Text > mā bhaiṣṭa bhrātaro mahyaṁ > yūyam ity āha kauśikaḥ > ananya-bhāvān pārṣadān > ātmano marutāṁ gaṇān ## Synonyms *mā bhaiṣṭa*—do not fear; *bhrātaraḥ*—brothers; *mahyam*—my; *yūyam*—you; *iti*—thus; *āha*—said; *kauśikaḥ*—Indra; *ananya-bhāvān*—devoted; *pārṣadān*—followers; *ātmanaḥ*—his; *marutām gaṇān*—the Maruts. ## Translation **When Indra saw that actually they were his devoted followers, he said to them: If you are all my brothers, you have nothing more to fear from me.**