# SB 6.18.64
## Text
> mā bhaiṣṭa bhrātaro mahyaṁ
> yūyam ity āha kauśikaḥ
> ananya-bhāvān pārṣadān
> ātmano marutāṁ gaṇān
## Synonyms
*mā* *bhaiṣṭa*—do not fear; *bhrātaraḥ*—brothers; *mahyam*—my; *yūyam*—you; *iti*—thus; *āha*—said; *kauśikaḥ*—Indra; *ananya*-*bhāvān*—devoted; *pārṣadān*—followers; *ātmanaḥ*—his; *marutām* *gaṇān*—the Maruts.
## Translation
**When Indra saw that actually they were his devoted followers, he said to them: If you are all my brothers, you have nothing more to fear from me.**