# SB 6.18.2 ## Text > siddhir bhagasya bhāryāṅga > mahimānaṁ vibhuṁ prabhum > āśiṣaṁ ca varārohāṁ > kanyāṁ prāsūta suvratām ## Synonyms *siddhiḥ*—Siddhi; *bhagasya*—of Bhaga; *bhāryā*—the wife; *aṅga*—my dear King; *mahimānam*—Mahimā; *vibhum*—Vibhu; *prabhum*—Prabhu; *āśiṣam*—Āśī; *ca*—and; *varārohām*—very beautiful; *kanyām*—daughter; *prāsūta*—bore; *su*-*vratām*—virtuous. ## Translation **O King, Siddhi, who was the wife of Bhaga, the sixth son of Aditi, bore three sons, named Mahimā, Vibhu and Prabhu, and one extremely beautiful daughter, whose name was Āśī.**