# SB 6.18.2
## Text
> siddhir bhagasya bhāryāṅga
> mahimānaṁ vibhuṁ prabhum
> āśiṣaṁ ca varārohāṁ
> kanyāṁ prāsūta suvratām
## Synonyms
*siddhiḥ*—Siddhi; *bhagasya*—of Bhaga; *bhāryā*—the wife; *aṅga*—my dear King; *mahimānam*—Mahimā; *vibhum*—Vibhu; *prabhum*—Prabhu; *āśiṣam*—Āśī; *ca*—and; *varārohām*—very beautiful; *kanyām*—daughter; *prāsūta*—bore; *su*-*vratām*—virtuous.
## Translation
**O King, Siddhi, who was the wife of Bhaga, the sixth son of Aditi, bore three sons, named Mahimā, Vibhu and Prabhu, and one extremely beautiful daughter, whose name was Āśī.**