# SB 6.18.16
> अनुह्रादस्य सूर्यायां बाष्कलो महिषस्तथा
> विरोचनस्तु प्राह्रादिर्देव्यां तस्याभवद्बलिः ॥१६॥
## Text
> anuhrādasya sūryāyāṁ
> bāṣkalo mahiṣas tathā
> virocanas tu prāhrādir
> devyāṁ tasyābhavad baliḥ
## Synonyms
*anuhrādasya*—of Anuhlāda; *sūryāyām*—through Sūryā; *bāṣkalaḥ*—Bāṣkala; *mahiṣaḥ*—Mahiṣa; *tathā*—also; *virocanaḥ*—Virocana; *tu*—indeed; *prāhrādiḥ*—the son of Prahlāda; *devyām*—through his wife; *tasya*—of him; *abhavat*—was; *baliḥ*—Bali.
## Translation
**The wife of Anuhlāda was named Sūryā. She gave birth to two sons, named Bāṣkala and Mahiṣa. Prahlāda had one son, Virocana, whose wife gave birth to Bali Mahārāja.**