# SB 6.18.16 > अनुह्रादस्य सूर्यायां बाष्कलो महिषस्तथा > विरोचनस्तु प्राह्रादिर्देव्यां तस्याभवद्बलिः ॥१६॥ ## Text > anuhrādasya sūryāyāṁ > bāṣkalo mahiṣas tathā > virocanas tu prāhrādir > devyāṁ tasyābhavad baliḥ ## Synonyms *anuhrādasya*—of Anuhlāda; *sūryāyām*—through Sūryā; *bāṣkalaḥ*—Bāṣkala; *mahiṣaḥ*—Mahiṣa; *tathā*—also; *virocanaḥ*—Virocana; *tu*—indeed; *prāhrādiḥ*—the son of Prahlāda; *devyām*—through his wife; *tasya*—of him; *abhavat*—was; *baliḥ*—Bali. ## Translation **The wife of Anuhlāda was named Sūryā. She gave birth to two sons, named Bāṣkala and Mahiṣa. Prahlāda had one son, Virocana, whose wife gave birth to Bali Mahārāja.**