# SB 6.15.17 > श्रीअङ्गिरा उवाच > अहं ते पुत्रकामस्य पुत्रदोऽस्म्यङ्गिरा नृप > एष ब्रह्मसुतः साक्षान्नारदो भगवानृषिः ॥१७॥ ## Text > śrī-aṅgirā uvāca > ahaṁ te putra-kāmasya > putrado 'smy aṅgirā nṛpa > eṣa brahma-sutaḥ sākṣān > nārado bhagavān ṛṣiḥ ## Synonyms *śrī-aṅgirāḥ uvāca*—the great sage Aṅgirā said; *aham*—I; *te*—of you; *putra-kāmasya*—desiring to have a son; *putra-daḥ*—the giver of the son; *asmi*—am; *aṅgirāḥ*—Aṅgirā Ṛṣi; *nṛpa*—O King; *eṣaḥ*—this; *brahma-sutaḥ*—the son of Lord Brahmā; *sākṣāt*—directly; *nāradaḥ*—Nārada Muni; *bhagavān*—the most powerful; *ṛṣiḥ*—sage. ## Translation **Aṅgirā said: My dear King, when you desired to have a son, I approached you. Indeed, I am the same Aṅgirā Ṛṣi who gave you this son. As for this ṛṣi, he is the great sage Nārada, the direct son of Lord Brahmā**