# SB 6.14.9 > श्रीशुक उवाच > शृणुष्वावहितो राजन्नितिहासमिमं यथा > श्रुतं द्वैपायनमुखान्नारदाद्देवलादपि ॥९॥ ## Text > śrī-śuka uvāca > śṛṇuṣvāvahito rājann > itihāsam imaṁ yathā > śrutaṁ dvaipāyana-mukhān > nāradād devalād api ## Synonyms *śrī-śukaḥ uvāca*—Śrī Śukadeva Gosvāmī said; *śṛṇuṣva*—please hear; *avahitaḥ*—with great attention; *rājan*—O King; *itihāsam*—history; *imam*—this; *yathā*—just as; *śrutam*—heard; *dvaipāyana*—of Vyāsadeva; *mukhāt*—from the mouth; *nāradāt*—from Nārada; *devalāt*—from Devala Ṛṣi; *api*—also. ## Translation **Śrī Śukadeva Gosvāmī said: O King, I shall speak to you the same history I have heard from the mouths of Vyāsadeva, Nārada and Devala. Please listen with attention.**