# SB 6.14.9
> श्रीशुक उवाच
> शृणुष्वावहितो राजन्नितिहासमिमं यथा
> श्रुतं द्वैपायनमुखान्नारदाद्देवलादपि ॥९॥
## Text
> śrī-śuka uvāca
> śṛṇuṣvāvahito rājann
> itihāsam imaṁ yathā
> śrutaṁ dvaipāyana-mukhān
> nāradād devalād api
## Synonyms
*śrī-śukaḥ uvāca*—Śrī Śukadeva Gosvāmī said; *śṛṇuṣva*—please hear; *avahitaḥ*—with great attention; *rājan*—O King; *itihāsam*—history; *imam*—this; *yathā*—just as; *śrutam*—heard; *dvaipāyana*—of Vyāsadeva; *mukhāt*—from the mouth; *nāradāt*—from Nārada; *devalāt*—from Devala Ṛṣi; *api*—also.
## Translation
**Śrī Śukadeva Gosvāmī said: O King, I shall speak to you the same history I have heard from the mouths of Vyāsadeva, Nārada and Devala. Please listen with attention.**