# SB 6.10.17-18
> रुद्रैर्वसुभिरादित्यैरश्विभ्यां पितृवह्निभिः
> मरुद्भिरृभुभिः साध्यैर्विश्वेदेवैर्मरुत्पतिम ॥१७॥
> दृष्ट्वा वज्रधरं शक्रं रोचमानं स्वया श्रिया
> नामृष्यन्नसुरा राजन्मृधे वृत्रपुरःसराः ॥१८॥
## Text
> rudrair vasubhir ādityair
> aśvibhyāṁ pitṛ-vahnibhiḥ
> marudbhir ṛbhubhiḥ sādhyair
> viśvedevair marut-patim
>
> dṛṣṭvā vajra-dharaṁ śakraṁ
> rocamānaṁ svayā śriyā
> nāmṛṣyann asurā rājan
> mṛdhe vṛtra-puraḥsarāḥ
## Synonyms
*rudraiḥ*—by the Rudras; *vasubhiḥ*—by the Vasus; *ādityaiḥ*—by the Ādityas; *aśvibhyām*—by the Aśvinī-kumāras; *pitṛ*—by the Pitās; *vahnibhiḥ*—and the Vahnis; *marudbhiḥ*—by the Maruts; *ṛbhubhiḥ*—by the Ṛbhus; *sādhyaiḥ*—by the Sādhyas; *viśve-devaiḥ*—by the Viśvadevas; *marut-patim*—Indra, the heavenly King; *dṛṣṭvā*—seeing; *vajra-dharam*—bearing the thunderbolt; *śakram*—another name of Indra; *rocamānam*—shining; *svayā*—by his own; *śriyā*—opulence; *na*—not; *amṛṣyan*—tolerated; *asurāḥ*—all the demons; *rājan*—O King; *mṛdhe*—in the fight; *vṛtra-puraḥsarāḥ*—headed by Vṛtrāsura.
## Translation
**O King, when all the asuras came onto the battlefield, headed by Vṛtrāsura, they saw King Indra carrying the thunderbolt and surrounded by the Rudras, Vasus, Ādityas, Aśvinī-kumāras, Pitās, Vahnis, Maruts, Ṛbhus, Sādhyas and Viśvadevas. Surrounded by his company, Indra shone so brightly that his effulgence was intolerable to the demons.**