# SB 6.10.1
## Text
> śrī-bādarāyaṇir uvāca
> indram evaṁ samādiśya
> bhagavān viśva-bhāvanaḥ
> paśyatām animeṣāṇāṁ
> tatraivāntardadhe hariḥ
## Synonyms
*śrī*-*bādarāyaṇiḥ* *uvāca*—Śrī Śukadeva Gosvāmī said; *indram*—Indra, the heavenly King; *evam*—thus; *samādiśya*—after instructing; *bhagavān*—the Supreme Personality of Godhead; *viśva*-*bhāvanaḥ*—the original cause of all cosmic manifestations; *paśyatām* *animeṣāṇām*—while the demigods were looking on; *tatra*—then and there; *eva*—indeed; *antardadhe*—disappeared; *hariḥ*—the Lord.
## Translation
**Śrī Śukadeva Gosvāmī said: After instructing Indra in this way, the Supreme Personality of Godhead, Hari, the cause of the cosmic manifestation, then and there disappeared from the presence of the onlooking demigods.**