# SB 5.4.10 ## Text > tam anu kuśāvarta ilāvarto brahmāvarto malayaḥ ketur bhadrasena indraspṛg vidarbhaḥ kīkaṭa iti nava navati pradhānāḥ. ## Synonyms *tam*—him; *anu*—following; *kuśāvarta*—Kuśāvarta; *ilāvartaḥ*—Ilāvarta; *brahmāvartaḥ*—Brahmāvarta; *malayaḥ*—Malaya; *ketuḥ*—Ketu; *bhadra*-*senaḥ*—Bhadrasena; *indra*-*spṛk*—Indraspṛk; *vidarbhaḥ*—Vidarbha; *kīkaṭaḥ*—Kīkaṭa; *iti*—thus; *nava*—nine; *navati*—ninety; *pradhānāḥ*—older than. ## Translation **Following Bharata, there were ninety-nine other sons. Among these were nine elderly sons, named Kuśāvarta, Ilāvarta, Brahmāvarta, Malaya, Ketu, Bhadrasena, Indraspṛk, Vidarbha and Kīkaṭa.**