# SB 5.26.7 > तत्र हैके नरकानेकविंशतिं गणयन्ति अथ तांस्ते राजन्नामरूपलक्षणतोऽनुक्रमिष्यामस्तामिस्रोऽन्धतामिस्रो रौरवो महारौरवः कुम्भीपाकः कालसूत्रमसिपत्रवनंसूकरमुखमन्धकूपः कृमिभोजनः सन्दंशस्तप्तसूर्मिर्वज्रकण्टकशाल्मली वैतरणी पूयोदःप्राणरोधो विशसनं लालाभक्षः सारमेयादनमवीचिरयःपानमिति किञ्च क्षारकर्दमो रक्षोगणभोजनः शूलप्रोतो दन्दशूकोऽवटनिरोधनः पर्यावर्तनः सूचीमुखमित्यष्टाविंशतिर्नरका विविधयातनाभूमयः ॥६॥ ## Text > tatra haike narakān eka-viṁśatiṁ gaṇayanti atha tāṁs te rājan nāma-rūpa-lakṣaṇato 'nukramiṣyāmas tāmisro 'ndhatāmisro rauravo mahārauravaḥ kumbhīpākaḥ kālasūtram asipatravanaṁ sūkaramukham andhakūpaḥ kṛmibhojanaḥ sandaṁśas taptasūrmir vajrakaṇṭaka-śālmalī vaitaraṇī pūyodaḥ prāṇarodho viśasanaṁ lālābhakṣaḥ sārameyādanam avīcir ayaḥpānam iti; kiñca kṣārakardamo rakṣogaṇa-bhojanaḥ śūlaproto dandaśūko 'vaṭa-nirodhanaḥ paryāvartanaḥ sūcīmukham ity aṣṭā-viṁśatir narakā vividha-yātanā-bhūmayaḥ. ## Synonyms *tatra*—there; *ha*—certainly; *eke*—some; *narakān*—the hellish planets; *eka-viṁśatim*—twenty-one; *gaṇayanti*—count; *atha*—therefore; *tān*—them; *te*—unto you; *rājan*—O King; *nāma-rūpa-lakṣaṇataḥ*—according to their names, forms and symptoms; *anukramiṣyāmaḥ*—we shall outline one after another; *tāmisraḥ*—Tāmisra; *andha-tāmisraḥ*—Andhatāmisra; *rauravaḥ*—Raurava; *mahā-rauravaḥ*—Mahāraurava; *kumbhī-pākaḥ*—Kumbhīpāka; *kāla-sūtram*—Kālasūtra; *asi-patravanam*—Asi-patravana; *sūkara-mukham*—Sūkaramukha; *andha-kūpaḥ*—Andhakūpa; *kṛmi-bhojanaḥ*—Kṛmibhojana; *sandaṁśaḥ*—Sandaṁśa; *tapta-sūrmiḥ*—Taptasūrmi; *vajra-kaṇṭaka-śālmalī*—Vajrakaṇṭaka-śālmalī; *vaitaraṇī*—Vaitaraṇī; *pūyodaḥ*—Pūyoda; *prāṇa-rodhaḥ*—Prāṇarodha; *viśasanam*—Viśasana; *lālā-bhakṣaḥ*—Lālābhakṣa; *sārameyādanam*—Sārameyādana; *avīciḥ*—Avīci; *ayaḥ-pānam*—Ayaḥpāna; *iti*—thus; *kiñca*—some more; *kṣāra-kardamaḥ*—Kṣārakardama; *rakṣaḥ-gaṇa-bhojanaḥ*—Rakṣogaṇa-bhojana; *śūla-protaḥ*—Śūlaprota; *danda-śūkaḥ*—Dandaśūka; *avaṭa-nirodhanaḥ*—Avaṭa-nirodhana; *paryāvartanaḥ*—Paryāvartana; *sūcī-mukham*—Sūcīmukha; *iti*—in this way; *aṣṭā-viṁśatiḥ*—twenty-eight; *narakāḥ*—hellish planets; *vividha*—various; *yātanā-bhūmayaḥ*—lands of suffering in hellish conditions. ## Translation **Some authorities say that there is a total of twenty-one hellish planets, and some say twenty-eight. My dear King, I shall outline all of them according to their names, forms and symptoms. The names of the different hells are as follows: Tāmisra, Andhatāmisra, Raurava, Mahāraurava, Kumbhīpāka, Kālasūtra, Asi-patravana, Sūkaramukha, Andhakūpa, Kṛmibhojana, Sandaṁśa, Taptasūrmi, Vajrakaṇṭaka-śālmalī, Vaitaraṇī, Pūyoda, Prāṇarodha, Viśasana, Lālābhakṣa, Sārameyādana, Avīci, Ayaḥpāna, Kṣārakardama, Rakṣogaṇa-bhojana, Śūlaprota, Dandaśūka, Avaṭa-nirodhana, Paryāvartana and Sūcīmukha. All these planets are meant for punishing the living entities.**