# SB 5.20.10
> तेषु वर्षाद्रयो नद्यश्च सप्तैवाभिज्ञआताः स्वरसः शतशृङ्गो वामदेवः कुन्दो मुकुन्दः पुष्पवर्षः सहस्रश्रुतिरिति अनुमतिः सिनीवाली सरस्वती कुहू रजनी नन्दा राकेति ॥१०॥
## Text
> teṣu varṣādrayo nadyaś ca saptaivābhijñātāḥ svarasaḥ śataśṛṅgo vāmadevaḥ kundo mukundaḥ puṣpa-varṣaḥ sahasra-śrutir iti; anumatiḥ sinīvālī sarasvatī kuhū rajanī nandā rāketi.
## Synonyms
*teṣu*—in those tracts of land; *varṣa-adrayaḥ*—mountains; *nadyaḥ ca*—as well as rivers; *sapta eva*—seven in number; *abhijñātāḥ*—understood; *svarasaḥ*—Svarasa; *śata-śṛṅgaḥ*—Śataśṛṅga; *vāma-devaḥ*—Vāmadeva; *kundaḥ*—Kunda; *mukundaḥ*—Mukunda; *puṣpa-varṣaḥ*—Puṣpa-varṣa; *sahasra-śrutiḥ*—Sahasra-śruti; *iti*—thus; *anumatiḥ*—Anumati; *sinīvālī*—Sinīvālī; *sarasvatī*—Sarasvatī; *kuhū*—Kuhū; *rajanī*—Rajanī; *nandā*—Nandā; *rākā*—Rākā; *iti*—thus.
## Translation
**In those tracts of land there are seven mountains—Svarasa, Śataśṛṅga, Vāmadeva, Kunda, Mukunda, Puṣpa-varṣa and Sahasra-śruti. There are also seven rivers—Anumati, Sinīvālī, Sarasvatī, Kuhū, Rajanī, Nandā and Rākā. They are still existing.**