# SB 5.19.16
> भारतेऽप्यस्मिन्वर्षे सरिच्छैलाः सन्ति बहवो मलयो मङ्गलप्रस्थो मैनाकस्त्रिकूट ऋषभःकूटकः कोल्लकः सह्यो देवगिरिरृष्यमूकः श्रीशैलो वेङ्कटो महेन्द्रो वारिधारो विन्ध्यः शुक्तिमानृक्षगिरिःपारियात्रो द्रोणश्चित्रकूटो गोवर्धनो रैवतकः ककुभो नीलो गोकामुख इन्द्रकीलः कामगिरिरिति चान्ये चशतसहस्रशः शैलास्तेषां नितम्बप्रभवा नदा नद्यश्च सन्त्यसङ्ख्याताः ॥१६॥
## Text
> bhārate 'py asmin varṣe saric-chailāḥ santi bahavo malayo maṅgala-prastho mainākas trikūṭa ṛṣabhaḥ kūṭakaḥ kollakaḥ sahyo devagirir ṛṣyamūkaḥ śrī-śailo veṅkaṭo mahendro vāridhāro vindhyaḥ śuktimān ṛkṣagiriḥ pāriyātro droṇaś citrakūṭo govardhano raivatakaḥ kakubho nīlo gokāmukha indrakīlaḥ kāmagirir iti cānye ca śata-sahasraśaḥ śailās teṣāṁ nitamba-prabhavā nadā nadyaś ca santy asaṅkhyātāḥ.
## Synonyms
*bhārate*—in the land of Bhārata-varṣa; *api*—also; *asmin*—in this; *varṣe*—tract of land; *sarit*—rivers; *śailāḥ*—mountains; *santi*—there are; *bahavaḥ*—many; *malayaḥ*—Malaya; *maṅgala-prasthaḥ*—Maṅgala-prastha; *mainākaḥ*—Maināka; *tri-kūṭaḥ*—Trikūṭa; *ṛṣabhaḥ*—Ṛṣabha; *kūṭakaḥ*—Kūṭaka; *kollakaḥ*—Kollaka; *sahyaḥ*—Sahya; *devagiriḥ*—Devagiri; *ṛṣya-mūkaḥ*—Ṛṣyamūka; *śrī-śailaḥ*—Śrī-śaila; *veṅkaṭaḥ*—Veṅkaṭa; *mahendraḥ*—Mahendra; *vāri-dhāraḥ*—Vāridhāra; *vindhyaḥ*—Vindhya; *śuktimān*—Śuktimān; *ṛkṣa-giriḥ*—Ṛkṣagiri; *pāriyātraḥ*—Pāriyātra; *droṇaḥ*—Droṇa; *citra-kūṭaḥ*—Citrakūṭa; *govardhanaḥ*—Govardhana; *raivatakaḥ*—Raivataka; *kakubhaḥ*—Kakubha; *nīlaḥ*—Nīla; *gokāmukhaḥ*—Gokāmukha; *indrakīlaḥ*—Indrakīla; *kāma-giriḥ*—Kāmagiri; *iti*—thus; *ca*—and; *anye*—others; *ca*—also; *śata-sahasraśaḥ*—many hundreds and thousands; *śailāḥ*—mountains; *teṣām*—of them; *nitamba-prabhavāḥ*—born of the slopes; *nadāḥ*—big rivers; *nadyaḥ*—small rivers; *ca*—and; *santi*—there are; *asaṅkhyātāḥ*—innumerable.
## Translation
**In the tract of land known as Bhārata-varṣa, as in Ilāvṛta-varṣa, there are many mountains and rivers. Some of the mountains are known as Malaya, Maṅgala-prastha, Maināka, Trikūṭa, Ṛṣabha, Kūṭaka, Kollaka, Sahya, Devagiri, Ṛṣyamūka, Śrī-śaila, Veṅkaṭa, Mahendra, Vāridhāra, Vindhya, Śuktimān, Ṛkṣagiri, Pāriyātra, Droṇa, Citrakūṭa, Govardhana, Raivataka, Kakubha, Nīla, Gokāmukha, Indrakīla and Kāmagiri. Besides these, there are many other hills, with many large and small rivers flowing from their slopes.**