# SB 5.18.24 ## Text > ramyake ca bhagavataḥ priyatamaṁ mātsyam avatāra-rūpaṁ tad-varṣa-puruṣasya manoḥ prāk-pradarśitaṁ sa idānīm api mahatā bhakti-yogenārādhayatīdaṁ codāharati. ## Synonyms *ramyake* *ca*—also in Ramyaka-varṣa; *bhagavataḥ*—of the Supreme Personality of Godhead; *priya*-*tamam*—the foremost; *mātsyam*—fish; *avatāra*-*rūpam*—the form of the incarnation; *tat*-*varṣa*-*puruṣasya*—of the ruler of that land; *manoḥ*—Manu; *prāk*—previously (at the end of the Cākṣuṣa-manvantara); *pradarśitam*—exhibited; *saḥ*—that Manu; *idānīm* *api*—even until now; *mahatā* *bhakti*-*yogena*—by dint of advanced devotional service; *ārādhayati*—worships the Supreme Personality of Godhead; *idam*—this; *ca*—and; *udāharati*—chants. ## Translation **Śukadeva Gosvāmī continued: In Ramyaka-varṣa, where Vaivasvata Manu rules, the Supreme Personality of Godhead appeared as Lord Matsya at the end of the last era [the Cākṣuṣa-manvantara]. Vaivasvata Manu now worships Lord Matsya in pure devotional service and chants the following mantra.**