# SB 5.16.6 > यस्मिन्नव वर्षाणि नवयोजनसहस्रायामान्यष्टभिर्मर्यादागिरिभिः सुविभक्तानि भवन्ति ॥६॥ ## Text > yasmin nava varṣāṇi nava-yojana-sahasrāyāmāny aṣṭabhir maryādā-giribhiḥ suvibhaktāni bhavanti. ## Synonyms *yasmin*—in that Jambūdvīpa; *nava*—nine; *varṣāṇi*—divisions of land; *nava-yojana-sahasra*—72,000 miles in length; *āyāmāni*—measuring; *aṣṭabhiḥ*—by eight; *maryādā*—indicating the boundaries; *giribhiḥ*—by mountains; *suvibhaktāni*—nicely divided from one another; *bhavanti*—are. ## Translation **In Jambūdvīpa there are nine divisions of land, each with a length of 9,000 yojanas [72,000 miles]. There are eight mountains that mark the boundaries of these divisions and separate them nicely.** ## Purport Śrīla Viśvanātha Cakravartī Ṭhākura gives the following quotation from the *Vāyu Purāṇa,* wherein the locations of the various mountains, beginning with the Himalayas, are described. > dhanurvat saṁsthite jñeye dve varṣe dakṣiṇottare; dīrghāṇi tatra catvāri caturasram ilāvṛtam iti dakṣiṇottare bhāratottara-kuru-varṣe catvāri kiṁpuruṣa-harivarṣa-ramyaka-hiraṇmayāni varṣāṇi nīla-niṣadhayos tiraścinībhūya samudra-praviṣṭayoḥ saṁlagnatvam aṅgīkṛtya bhadrāśva-ketumālayor api dhanur-ākṛtitvam; atas tayor dairghyata eva madhye saṅkucitatvena nava-sahasrāyāmatvam; ilāvṛtasya tu meroḥ sakāśāt catur-dikṣu nava-sahasrāyama-tvaṁ saṁbhavet vastutas tv ilāvṛta-bhadrāśva-ketumālānāṁ catus-triṁśat-sahasrāyāmatvaṁ jñeyam.