# SB 5.1.25
> आग्नीध्रेध्मजिह्वयज्ञअबाहुमहावीरहिरण्यरेतोघृतपृष्ठसवनमेधातिथिवीतिहोत्रकवयइति सर्व एवाग्निनामानः ॥२५॥
## Text
> āgnīdhredhmajihva-yajñabāhu-mahāvīra-hiraṇyareto-ghṛtapṛṣṭha-savana-medhātithi-vītihotra-kavaya iti sarva evāgni-nāmānaḥ.
## Synonyms
*āgnīdhra*—Āgnīdhra; *idhma-jihva*—Idhmajihva; *yajña-bāhu*—Yajñabāhu; *mahā-vīra*—Mahāvīra; *hiraṇya-retaḥ*—Hiraṇyaretā; *ghṛtapṛṣṭha*—Ghṛtapṛṣṭha; *savana*—Savana; *medhā-tithi*—Medhātithi; *vītihotra*—Vītihotra; *kavayaḥ*—and Kavi; *iti*—thus; *sarve*—all these; *eva*—certainly; *agni*—of the demigod controlling fire; *nāmānaḥ*—names.
## Translation
**The ten sons of Mahārāja Priyavrata were named Āgnīdhra, Idhmajihva, Yajñabāhu, Mahāvīra, Hiraṇyaretā, Ghṛtapṛṣṭha, Savana, Medhātithi, Vītihotra and Kavi. These are also names of Agni, the fire-god.**