# SB 4.7.60
> एतद्भगवतः शम्भोः कर्म दक्षाध्वरद्रुहः ।
> श्रुतं भागवताच्छिष्यादुद्धवान्मे बृहस्पतेः ॥६०॥
## Text
> etad bhagavataḥ śambhoḥ
> karma dakṣādhvara-druhaḥ
> śrutaṁ bhāgavatāc chiṣyād
> uddhavān me bṛhaspateḥ
## Synonyms
*etat*—this; *bhagavataḥ*—of the possessor of all opulences; *śambhoḥ*—of Śambhu (Lord Śiva); *karma*—story; *dakṣa-adhvara-druhaḥ*—who devastated the sacrifice of Dakṣa; *śrutam*—was heard; *bhāgavatāt*—from a great devotee; *śiṣyāt*—from the disciple; *uddhavāt*—from Uddhava; *me*—by me; *bṛhaspateḥ*—of Bṛhaspati.
## Translation
**Maitreya said: My dear Vidura, I heard this story of the Dakṣa yajña, which was devastated by Lord Śiva, from Uddhava, a great devotee and a disciple of Bṛhaspati.**