# SB 4.7.48
> मैत्रेय उवाच
> इति दक्षः कविर्यज्ञं भद्र रुद्राभिमर्शितम् ।
> कीर्त्यमाने हृषीकेशे सन्निन्ये यज्ञभावने ॥४८॥
## Text
> maitreya uvāca
> iti dakṣaḥ kavir yajñaṁ
> bhadra rudrābhimarśitam
> kīrtyamāne hṛṣīkeśe
> sanninye yajña-bhāvane
## Synonyms
*maitreyaḥ*—Maitreya; *uvāca*—said; *iti*—thus; *dakṣaḥ*—Dakṣa; *kaviḥ*—being purified in consciousness; *yajñam*—the sacrifice; *bhadra*—O Vidura; *rudra-abhimarśitam*—devastated by Vīrabhadra; *kīrtya-māne*—being glorified; *hṛṣīkeśe*—Hṛṣīkeśa (Lord Viṣṇu); *sanninye*—arranged for restarting; *yajña-bhāvane*—the protector of sacrifice.
## Translation
**Śrī Maitreya said: After Lord Viṣṇu was glorified by all present, Dakṣa, his consciousness purified, arranged to begin again the yajña which had been devastated by the followers of Lord Śiva.**