# SB 4.7.48 > मैत्रेय उवाच > इति दक्षः कविर्यज्ञं भद्र रुद्राभिमर्शितम् । > कीर्त्यमाने हृषीकेशे सन्निन्ये यज्ञभावने ॥४८॥ ## Text > maitreya uvāca > iti dakṣaḥ kavir yajñaṁ > bhadra rudrābhimarśitam > kīrtyamāne hṛṣīkeśe > sanninye yajña-bhāvane ## Synonyms *maitreyaḥ*—Maitreya; *uvāca*—said; *iti*—thus; *dakṣaḥ*—Dakṣa; *kaviḥ*—being purified in consciousness; *yajñam*—the sacrifice; *bhadra*—O Vidura; *rudra-abhimarśitam*—devastated by Vīrabhadra; *kīrtya-māne*—being glorified; *hṛṣīkeśe*—Hṛṣīkeśa (Lord Viṣṇu); *sanninye*—arranged for restarting; *yajña-bhāvane*—the protector of sacrifice. ## Translation **Śrī Maitreya said: After Lord Viṣṇu was glorified by all present, Dakṣa, his consciousness purified, arranged to begin again the yajña which had been devastated by the followers of Lord Śiva.**