# SB 4.5.17
> भृगुं बबन्ध मणिमान्वीरभद्रः प्रजापतिम् ।
> चण्डेशः पूषणं देवं भगं नन्दीश्वरोऽग्रहीत् ॥१७॥
## Text
> bhṛguṁ babandha maṇimān
> vīrabhadraḥ prajāpatim
> caṇḍeśaḥ pūṣaṇaṁ devaṁ
> bhagaṁ nandīśvaro 'grahīt
## Synonyms
*bhṛgum*—Bhṛgu Muni; *babandha*—arrested; *maṇimān*—Maṇimān; *vīrabhadraḥ*—Vīrabhadra; *prajāpatim*—Prajāpati Dakṣa; *caṇḍeśaḥ*—Caṇḍeśa; *pūṣaṇam*—Pūṣā; *devam*—the demigod; *bhagam*—Bhaga; *nandīśvaraḥ*—Nandīśvara; *agrahīt*—arrested.
## Translation
**Maṇimān, one of the followers of Lord Śiva, arrested Bhṛgu Muni, and Vīrabhadra, the black demon, arrested Prajāpati Dakṣa. Another follower, who was named Caṇḍeśa, arrested Pūṣā. Nandīśvara arrested the demigod Bhaga.**