# SB 4.24.8
> हविर्धानाद्धविर्धानी विदुरासूत षट्सुतान् ।
> बर्हिषदं गयं शुक्लं कृष्णं सत्यं जितव्रतम् ॥८॥
## Text
> havirdhānād dhavirdhānī
> vidurāsūta ṣaṭ sutān
> barhiṣadaṁ gayaṁ śuklaṁ
> kṛṣṇaṁ satyaṁ jitavratam
## Synonyms
*havirdhānāt*—from Havirdhāna; *havirdhānī*—the name of the wife of Havirdhāna; *vidura*—O Vidura; *asūta*—gave birth; *ṣaṭ*—six; *sutān*—sons; *barhiṣadam*—of the name Barhiṣat; *gayam*—of the name Gaya; *śuklam*—of the name Śukla; *kṛṣṇam*—of the name Kṛṣṇa; *satyam*—of the name Satya; *jitavratam*—of the name Jitavrata.
## Translation
**Havirdhāna, the son of Mahārāja Antardhāna, had a wife named Havirdhānī, who gave birth to six sons, named Barhiṣat, Gaya, Śukla, Kṛṣṇa, Satya and Jitavrata.**