# SB 4.24.8 > हविर्धानाद्धविर्धानी विदुरासूत षट्सुतान् । > बर्हिषदं गयं शुक्लं कृष्णं सत्यं जितव्रतम् ॥८॥ ## Text > havirdhānād dhavirdhānī > vidurāsūta ṣaṭ sutān > barhiṣadaṁ gayaṁ śuklaṁ > kṛṣṇaṁ satyaṁ jitavratam ## Synonyms *havirdhānāt*—from Havirdhāna; *havirdhānī*—the name of the wife of Havirdhāna; *vidura*—O Vidura; *asūta*—gave birth; *ṣaṭ*—six; *sutān*—sons; *barhiṣadam*—of the name Barhiṣat; *gayam*—of the name Gaya; *śuklam*—of the name Śukla; *kṛṣṇam*—of the name Kṛṣṇa; *satyam*—of the name Satya; *jitavratam*—of the name Jitavrata. ## Translation **Havirdhāna, the son of Mahārāja Antardhāna, had a wife named Havirdhānī, who gave birth to six sons, named Barhiṣat, Gaya, Śukla, Kṛṣṇa, Satya and Jitavrata.**