# SB 4.13.17 > उल्मुकोऽजनयत्पुत्रान्पुष्करिण्यां षडुत्तमान् । > अङ्गं सुमनसं ख्यातिं क्रतुमङ्गिरसं गयम् ॥१७॥ ## Text > ulmuko 'janayat putrān > puṣkariṇyāṁ ṣaḍ uttamān > aṅgaṁ sumanasaṁ khyātiṁ > kratum aṅgirasaṁ gayam ## Synonyms *ulmukaḥ*—Ulmuka; *ajanayat*—begot; *putrān*—sons; *puṣkariṇyām*—in Puṣkariṇī, his wife; *ṣaṭ*—six; *uttamān*—very good; *aṅgam*—Aṅga; *sumanasam*—Sumanā; *khyātim*—Khyāti; *kratum*—Kratu; *aṅgirasam*—Aṅgirā; *gayam*—Gaya. ## Translation **Of the twelve sons, Ulmuka begot six sons in his wife Puṣkariṇī. They were all very good sons, and their names were Aṅga, Sumanā, Khyāti, Kratu, Aṅgirā and Gaya.**