# SB 4.13.15-16 > स चक्षुः सुतमाकूत्यां पत्न्यां मनुमवाप ह । > मनोरसूत महिषी विरजान्नड्वला सुतान् ॥१५॥ > पुरुं कुत्सं त्रितं द्युम्नं सत्यवन्तमृतं व्रतम् । > अग्निष्टोममतीरात्रं प्रद्युम्नं शिबिमुल्मुकम् ॥१६॥ ## Text > sa cakṣuḥ sutam ākūtyāṁ > patnyāṁ manum avāpa ha > manor asūta mahiṣī > virajān naḍvalā sutān > > puruṁ kutsaṁ tritaṁ dyumnaṁ > satyavantam ṛtaṁ vratam > agniṣṭomam atīrātraṁ > pradyumnaṁ śibim ulmukam ## Synonyms *saḥ*—he (Sarvatejā); *cakṣuḥ*—named Cakṣuḥ; *sutam*—son; *ākūtyām*—in Ākūti; *patnyām*—wife; *manum*—Cākṣuṣa Manu; *avāpa*—obtained; *ha*—indeed; *manoḥ*—of Manu; *asūta*—gave birth to; *mahiṣī*—queen; *virajān*—without passion; *naḍvalā*—Naḍvalā; *sutān*—sons; *purum*—Puru; *kutsam*—Kutsa; *tritam*—Trita; *dyumnam*—Dyumna; *satyavantam*—Satyavān; *ṛtam*—Ṛta; *vratam*—Vrata; *agniṣṭomam*—Agniṣṭoma; *atīrātram*—Atīrātra; *pradyumnam*—Pradyumna; *śibim*—Śibi; *ulmukam*—Ulmuka. ## Translation **Sarvatejā's wife, Ākūti, gave birth to a son named Cākṣuṣa, who became the sixth Manu at the end of the Manu millennium. Naḍvalā, the wife of Cākṣuṣa Manu, gave birth to the following faultless sons: Puru, Kutsa, Trita, Dyumna, Satyavān, Ṛta, Vrata, Agniṣṭoma, Atīrātra, Pradyumna, Śibi and Ulmuka.**