# SB 4.13.14
> प्रदोषो निशिथो व्युष्ट इति दोषासुतास्त्रयः ।
> व्युष्टः सुतं पुष्करिण्यां सर्वतेजसमादधे ॥१४॥
## Text
> pradoṣo niśitho vyuṣṭa
> iti doṣā-sutās trayaḥ
> vyuṣṭaḥ sutaṁ puṣkariṇyāṁ
> sarvatejasam ādadhe
## Synonyms
*pradoṣaḥ*—Pradoṣa; *niśithaḥ*—Niśitha; *vyuṣṭaḥ*—Vyuṣṭa; *iti*—thus; *doṣā*—of Doṣā; *sutāḥ*—sons; *trayaḥ*—three; *vyuṣṭaḥ*—Vyuṣṭa; *sutam*—son; *puṣkariṇyām*—in Puṣkariṇī; *sarva-tejasam*—named Sarvatejā (all-powerful); *ādadhe*—begot.
## Translation
**Doṣā had three sons—Pradoṣa, Niśitha and Vyuṣṭa. Vyuṣṭa's wife was named Puṣkariṇī, and she gave birth to a very powerful son named Sarvatejā.**