# SB 4.13.14 > प्रदोषो निशिथो व्युष्ट इति दोषासुतास्त्रयः । > व्युष्टः सुतं पुष्करिण्यां सर्वतेजसमादधे ॥१४॥ ## Text > pradoṣo niśitho vyuṣṭa > iti doṣā-sutās trayaḥ > vyuṣṭaḥ sutaṁ puṣkariṇyāṁ > sarvatejasam ādadhe ## Synonyms *pradoṣaḥ*—Pradoṣa; *niśithaḥ*—Niśitha; *vyuṣṭaḥ*—Vyuṣṭa; *iti*—thus; *doṣā*—of Doṣā; *sutāḥ*—sons; *trayaḥ*—three; *vyuṣṭaḥ*—Vyuṣṭa; *sutam*—son; *puṣkariṇyām*—in Puṣkariṇī; *sarva-tejasam*—named Sarvatejā (all-powerful); *ādadhe*—begot. ## Translation **Doṣā had three sons—Pradoṣa, Niśitha and Vyuṣṭa. Vyuṣṭa's wife was named Puṣkariṇī, and she gave birth to a very powerful son named Sarvatejā.**